SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२८ . मूलाचारतिण्णिवपंच व छावा पुच्छाओ एत्य सो कुणह॥ युष्माकं पादप्रसादेन अन्यदिच्छामि गंतुमायतनम् । तिस्रःवापंच वा षट् पृच्छाःअत्र स करोति ॥ १४६॥ __ तुम्भं पादपसादेण-त्वत्पादपसादात् त्वत्पादानुज्ञया । अगणं-अन्यत् । इच्छामि-अभ्युपैमि । गंतुं--यातुं । प्रायः तनं सर्वशास्त्रपारंगतं चरणकरणोधतमाचार्य, यद्यपि षडातनानि लाके सर्वज्ञः, सर्वज्ञालयं, ज्ञानं, ज्ञानोपयुक्तः, चारित्रं चारित्रोपयुक्त इति भेदाद्भवन्ति तथापि ज्ञानोपयुक्तस्याचायेस्य ग्रहणमधिकारात् । किमकं प्रश्नं करोति नेत्याह तिगिणव- तिस्रः । पंच व-पंच वा । छाव षड्वा । चशब्दाच्चतस्रोधिका वा । पुच्छाओ--पृच्छाः प्रश्नान । एत्थ- अत्राक सरे । कुणदि--करोति । अनेनात्मोत्साहो विनयो वा प्रदर्शितः । भट्टारकपादप्रसन्नैः अन्यदायतनं गंतुमिच्छामीत्यनेन प्रकारेण तिस्रः पंच षड्वा पृच्छाः सोऽत्र करोतीति ... ततः किंकरोत्यसावित्याहएवं आपुच्छित्तासगवरगुरुणा विसजिओ संतो। अप्पचउत्थोतदिओ विदिओवासोतदोणीदी॥ एवं आपृच्छ्य स्वकवरगुरुणा विसार्जतः सन् । आत्मचतुर्थःतृतीयो द्वितीयो वा स ततो निरेति ॥१४७
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy