________________
समाचामधिकार ॥४॥
१२६ एवं पूर्वोक्तन न्यायेन । आपुच्छित्ता:-प्रापृच्छयाभ्युपगमय्य। सगवरगुरुणा--स्वकीयवरगुरुभिः दीक्षाश्रुतगुर्गदिभिः । विमज्जिदो विसृष्टी मुक्तः । संतो--सन् । किमेकाक्यसौ गच्छति नेत्याह-अप्पच उत्थो- चतुर्णा पूरणश्चतुर्थः प्रामा चतुर्थो यस्यासावात्मचतुर्थः । त्रयाणां द्वयोर्वा पूरणम्ततीयो द्वितीयः । आत्मा तृतीयो द्वितीयो वा यस्यासावात्मततीय आत्मद्वितीयः । त्रिभिाभ्यामेकेन वा सह गंतव्यं नैकाकिना । सो तदो-स साधुस्ततः तस्मात् स्वगुरुकुलात । गीदि-निर्गच्छति । एवमापृच्छय स्वकीयवरगुरुभिश्च विसष्टः सन्नात्मचतुर्थो निर्गच्छति, प्रात्मतृतीय अात्मद्वितीयो वा उत्कृष्टाध्यमजघन्यभेदात् ।। १४७॥ ...
किमिति कृत्वान्येन न्यायेन विहारो न युक्तो यतः - गिहिदत्थयविहारोविदिओऽगिहिदत्थसंसिदोत्र एचो तादयविहारोणाणुण्णादो जिणवरहि ।। गृहीताथै कविहारो द्वितीयो ऽगृहीतार्थसंश्रितश्चैव । एताभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ॥१४८॥
गिहिदन्थेय-गृहीतो ज्ञातोऽर्थो जीवादितत्वं येनासौ. गृहीतार्थश्च एकः प्रथमः । विहारो-विहरणं देशान्तरगमनेन चारित्रानुष्ठानं । अथवा. विहरतीति विहार: एकश्च बिहारश्चैकविहारः । विदिओ--द्वितीया प्रगृहीतार्थेन संश्रितो