SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ समाचायधिकारः॥४॥ न्तुकः। अजोगो-अयोग्यो देववन्दनादिभिः, अथवा योग्यः प्रायश्चित्तशास्त्रदृष्टः ।छेदो-छेदः तपोर्युक्तस्य कालस्य पा. दत्रिभागार्यादेपरिहारः । उवट्ठापणं च-उपस्थापनं च । यदि सर्वथा व्रताद् भ्रष्टः पुनव्रतारोपणं। कादव्वो-कर्तव्यः करणीयः कर्तव्यं वा । जदि णेच्छदि-यदि नेच्छेत् अथ नाभ्युगच्छति अथवा लडन्तोयं प्रयोगः। छंडेजो-त्यजेत् परिहरेत् । अधगिगहदि अथ तादृग्भूतमपि छेदार्हतं गृहाति अदत्तपायश्चित्तं तदानीं सोवि सोप्याचार्यः। छेदरिहो-छेदाहः प्रायश्चित्तयो• ग्यः संजातः । यदि स शिष्यःप्रायश्चित्तयोग्यो भवति तदानी तस्य च्छेदः कर्तव्यः उपस्थापनं वा कर्तव्यं अथ नेच्छति छेदमुपस्थानं वा तं त्यजेत् । यदि पुनर्मोहात्तं गृगहाति सोऽ प्याचार्यश्छेदाहों भवतीति ॥१६॥ ___तत ऊर्ध्व किं कर्त्तव्यं ? इत्याह-- एवं विधिणुववण्णोएवं विधिणेव सोविसंगहिदो। सुत्तत्थं सिक्खतो एवं कुजा पयत्वेण ॥ १६९ ॥ एवं विधिना उपपन्न:एवंविधिनैव सेापि संगृहीतः। सूत्रार्थं शिक्षमाणः एवं कुर्यात् प्रयत्नेन ॥ १६९ ॥ ... एवं कथितविधानेनैवंविधिना । उववण्णो उपपन्न उपस्थितः पादोष्णः तेनाप्याचार्येण एवंविधिना कथितविधान, नेन कृताचरणशोधनेन । सोवि-सोऽपि शिक्षकः । संग
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy