________________
मूलाचारे
१४४
जदि चरणकरणसुद्धो णिच्चुज्जुनोविणीदमेघावी । तस्मिट्ठे कादव्वं सगसुदमत्तीए भणिऊण ॥ यदि चरणकरणशुद्धो नित्योद्यतो विनीतो मेधावी । तस्येष्टं कथयितव्यं स्वकश्रुतशक्त्या भणित्वा ॥१६७॥
जई - यदि चरणकरणसुद्धो― चरणकरणशुद्धः चरकरणायोर्लक्षण व्याख्यातं ताभ्यां शुद्धः । णिच्चुज्जुतोनित्योद्युक्तो विगतातीचारः । विणीद - विनीतः । मेधावीबुद्धिमान् । तस्सिद्धं तस्येष्टं यथावाञ्छितं । कधिदव्वं कथयितव्यं निवेदयितव्य | सगमुदसत्तीए - स्वकीयश्रुतशक्त्या यथास्वपरिज्ञानं । भणिऊण- भात्वा प्रतिपाद्य । यद्यसौ चकरणशुद्धोविनीतो बुद्धिमान् नित्योद्युक्तश्च तदानीं तेनाचार्येण तस्येष्ट कथयितव्यं स्वकीयश्रुतशक्त्या भणित्वा भगतीति ॥ १६७ ॥
श्रयैवमसौ न भवतीति तदानीं किं कर्तव्यं १ इत्युत्तरमाहजदि इदरो सोऽजोग्गो छंदमुवद्वावणं च कादव्वं । जदिच्छदि छंडजो अह मह्णदि सोवि छेदरिहो यदि इतरःस अयोग्यः छेद उपस्थापनं च कर्तव्यः । यदि नेच्छति त्यजेत् अथ गृह्णाति सोपि छेदाईः॥ १६८ जदि-यदि । इदरो - इतरो व्रतचरणैरशुद्धः । सो- सः । भाग
-