SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मूलाचारे पञ्चक्खाण विसग्गो करणीया वासया छप्पि २२ समता स्तवश्च वंदना प्रतिक्रमणं तथैव ज्ञातव्यं । प्रत्याख्यानं विसर्गः करणीया आवश्यकाः षडपि २२ समदा- समस्य भावः समता रागद्वेषादिरहितत्वं त्रिकालपंचनमस्कार करणं वा । थवो = स्तवः चतुर्विंशतितीर्थकरस्तुतिः । वंदना - वन्दना एकतीर्थकृत्प्रतिबद्धा दर्शनवन्दनादिपंच गुरुभक्तिपर्यन्ता वा । पडिक्कमणं - प्रतिक्रमणं प्रतिगच्छति पूर्वसंयमं येन तत् प्रतिक्रमणं स्वकृतादशुभयोगात्यतिनिवृत्तिः दैवसिकादयः सप्तकृतापराधशोधनानि । तहेव - तथैव तेनैव प्रकारेागमाविरोधेनैव । णायव्यं ज्ञातव्यं सम्यगवबोद्धव्यम् । पच्चक्खाणं प्रत्याख्यानमयोग्यद्रव्यपरिहारः, तपोनिमित्तं योग्यद्रव्यस्य वा परिहारः । विसग्गो - व्युत्सर्गः देहे निरास: जिनगुणचिन्तायुक्तः कायोत्सर्गः । करश्रीया करणीयाअनुष्ठेयाः । आवसया - आवश्यका आव श्यकानि वा न वशोऽवशः अवशस्य कर्मावश्यकाः निश्चयक्रियाः । छप्पी - षडपि न पंच नापि सप्त । समतास्तववन्दनातिक्रमणानि तथैव प्रत्याख्यान कायोत्सर्गौ, एवं षडावश्यका निश्चयक्रिया यास्ता नित्यं षडपि कर्तव्याः । २८ मूलगुणा इति कृत्वेति सामान्यस्वरूपं प्रतिपाद्य विशेपार्थ प्रतिपादयन्नाह -
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy