SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६४ मुलाचार- - चत्तदेहाओ-त्यक्तोऽसंस्कृतो देहः शरीरं यासां तास्त्यक्तदे.हा, जल्लमलविलिप्ताश्च तास्त्यक्तदेहाश्च तास्तथाभूताः । धम्म-धर्मः । कुलं-कुलं । कित्ति-कीर्तिः । दिक्खा-दीक्षा। तासां, पडिरूव-प्रतिरूपा सदृशाः । विसुद्ध-विशुद्धा । चरियामो-चर्यानुष्ठानं यासां ता धर्मकुलकीर्तिदीक्षाप्रतिरूपविशुद्धचर्याः क्षमामार्दवादिमातृपितृकुलात्मयशोव्रतसहशाभग्नाचरणा इति ॥ १९० ॥ ....... कथं च तास्तिष्ठन्त्यत आहअगिहत्थमिस्सणिलये असण्णिवाएविसुद्धसंचारे दो तिण्णि व अजाओ बहुगीओ वा सहत्यंति॥ अगृहस्थमिश्रनिलये असंनिपाते विशुद्धसंचारे। हे तिस्रो वा आर्या बढ्यो वा सह तिष्ठति ॥१९१॥ अगिहत्यमिम्सणिलए-गृहे तिष्ठन्तीति गृहस्थाः स्वदारपरिग्रहाशक्तास्तः, मिस्स-मिश्रो युक्तोन गृहस्थमिश्रोऽगृहस्थमिश्रः स चासौ निलयश्च वसतिका तस्मिन्नगृहस्थमिश्रनिलये यत्रासयतजनैः सह सम्पर्को नास्ति तत्र । असण्णिवाएअसतां पारदारिकचौरपिशुनदुष्टतिर्यक्प्रभृतीनां निपातो विनाशोऽ भावो यत्र तस्मिन्नसन्निपाते । अथवा सतां यतीनां निपातः प्रसरः सन्निकृष्टता सन्निपातः स न विद्यते यत्र सो सन्निपातस्तस्मिन् । अथवा. असंज्ञिनां पालोऽसंलिपातो
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy