SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ मूलाचारेत्रिकरणैः सर्वविशुद्धः द्रव्ये क्षेत्रे यथोक्तकाले। मौनेनाव्याक्षिप्तः कुर्यादावश्यकानि नित्यं ॥ १४९॥ त्रिकरणैर्मनोवचनकायैः सर्वथा शुद्धो द्रव्यविषये क्षेत्रवि. षये यथोक्तकाले आवश्यकानि नित्यं मौनेनाव्याक्षिप्तः सन् कुर्याद्यतिरिति ॥ १८६ ॥ अथासिकानिषिद्यकयोः किंलक्षणमित्याशंकायामाह; जो होदि णिसीदप्पा णिमीहिया तस्स भावदोहोदि। अणिसिद्धस्स णिसीहिय- सदो हवदि केवलं तस्स ॥ ९०॥ यो भवति निसितात्मा निषिद्यका तस्य भावतोभवति । आनिसितस्य निषिद्यकाशब्दो भवति केवलं तस्य ॥ १९॥ यो भवति निभितो बद्ध आत्मपरिणामो येनासौ निसितात्मा निगृहीतेन्द्रियकषायचित्तादिपरिणामोऽसौ निसितात्माऽथ वा निषिद्धात्मा सर्वथा नियमितपतिस्तस्य भावतो निषिधका भवति अनिषिद्धस्य स्वेच्छापत्तस्यानिषिद्धात्म
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy