SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५० मूलाचारे मार्गोद्योतोपयोगालंबनशुद्धिभिः ईर्यतो मुनेः । सूत्रानुवीच्या भणिता ईर्यासमितिः प्रवचने ॥ १०५ सम्मार्गः पन्या: । उज्जोन - उद्योतचक्षुरादित्यादिप्रकाशः । उवओग-उपयोगो ज्ञानदर्शनविषयो यत्नः । श्रालंव - देवतानिर्ग्रन्थयतिधर्मादिकारं । एतेषां शुद्धयस्ताभिमार्गोद्योतोपयोगालम्बनशुद्धभितो गच्छतो मुनेः सूत्रानुवीच्या प्रायश्चित्तादिसूत्रानुसारेण प्रवचने ईर्यासमितिर्भगिता गणधरदेवादिभिर्भणितेति शेषः ।। १०५ ।। तावगमनं विचार्यत उत्तरगाथयेति - इरियावहपडिवण्णेणव लोगंतेण होदि गंतव्वं । पुरदो जुगप्पमाणं सयापमत्तेण संतेण ॥ १०६ ॥ ईयापथप्रतिपन्नेनावलोकयता भवति गंतव्यं । पुरतः युगपूमाणं सदा अप्रमत्तेन सता ॥ १०६ ॥ कैलाशोर्जयन्तचम्पापावादितीर्थयात्रा सन्यासदेवधर्मादिकारणेन शास्त्रश्रावणादिकेन वा समतिक्रमणश्रवणादिप्र योजनेन वोदिते सवितरि प्रकाशप्रकाशिताशेषदिगन्ते विशुद्धदृष्टिसंचारे विशुद्धसंस्तरप्रदेशे ईयपथमार्ग प्रतिपन्नेन समीहमानेन कृतस्वाध्यायप्रतिक्रमणदेववन्दनेन पुरतोऽयतो युगमात्रं हस्तचतुष्टयप्रमाणमवलोकयता सम्यक्पश्यता स्थूलास्थूजीवनप्रमत्तेन यत्नपरेण श्रुतशास्त्रार्थं स्मरता परिशुद्धमनो
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy