________________
पंचाचाराधिकारः ॥५॥
२५१ वाक्कायक्रियेण स्वाध्यायध्यानोपयुक्तेन सता सदा भवति गन्तव्यमिति ॥ १०६॥
पुनरपि श्लोकत्रयेण मार्गशुद्धिस्वरूपप्रतिपादनायाहसयडं जाण जुग्गं वा रहो वा एवमादिया। बहुसोजेण गच्छंति सो मग्गो फासुओ भवे १०७ शकटं यानं युग्यं वा रथो वा एवमादिकाः। बहुशो येन गच्छंति स मार्गः पासुकः भवेत् ॥१०॥
शकटं वलीवादियुक्तं काष्ठमयं यंत्रं । यानं मत्तवारणयुक्तं पल्पङ्कजातं, हम्त्यश्वमनुष्यादिभिरूहयमानं युग्यं पीठिकादिरूपं मनुष्यद्वयनोहयानं । रथो विशिष्टचक्रादियु. तो मुद्गरभुपुंढितोमरादिपहरणपूर्णों जात्यश्वादिभिरूहयमानः इत्येवमादयोऽन्येऽपि बहुशोऽनेकवारं येन मार्गेण गच्छ. न्ति स मार्गःप्रासुको भवेदिति ॥ १०७॥
के ते एवमादिका इत्यत पाह-. हत्थी अस्सोखरोढो वागोमहिसगवलया। बहुसोजेण गच्छंति सोमग्मो फासुओ भवे १०६ हस्ती अश्वः खर उष्ट्रो वा गोमहिषगवेलकाः । बहुशः येन गच्छंति स मार्गः पासुको भवेत् १०८ ॥
हस्तिनोऽश्वा गर्दभाउष्ट्रा गावो महिष्यः गवेलिका अजा