SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ २५१ वाक्कायक्रियेण स्वाध्यायध्यानोपयुक्तेन सता सदा भवति गन्तव्यमिति ॥ १०६॥ पुनरपि श्लोकत्रयेण मार्गशुद्धिस्वरूपप्रतिपादनायाहसयडं जाण जुग्गं वा रहो वा एवमादिया। बहुसोजेण गच्छंति सो मग्गो फासुओ भवे १०७ शकटं यानं युग्यं वा रथो वा एवमादिकाः। बहुशो येन गच्छंति स मार्गः पासुकः भवेत् ॥१०॥ शकटं वलीवादियुक्तं काष्ठमयं यंत्रं । यानं मत्तवारणयुक्तं पल्पङ्कजातं, हम्त्यश्वमनुष्यादिभिरूहयमानं युग्यं पीठिकादिरूपं मनुष्यद्वयनोहयानं । रथो विशिष्टचक्रादियु. तो मुद्गरभुपुंढितोमरादिपहरणपूर्णों जात्यश्वादिभिरूहयमानः इत्येवमादयोऽन्येऽपि बहुशोऽनेकवारं येन मार्गेण गच्छ. न्ति स मार्गःप्रासुको भवेदिति ॥ १०७॥ के ते एवमादिका इत्यत पाह-. हत्थी अस्सोखरोढो वागोमहिसगवलया। बहुसोजेण गच्छंति सोमग्मो फासुओ भवे १०६ हस्ती अश्वः खर उष्ट्रो वा गोमहिषगवेलकाः । बहुशः येन गच्छंति स मार्गः पासुको भवेत् १०८ ॥ हस्तिनोऽश्वा गर्दभाउष्ट्रा गावो महिष्यः गवेलिका अजा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy