SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५२ मूालचारअविकादयो बहुशो येन मार्गेण गच्छन्ति स मार्गः प्रासुको भवेत् ॥ १०८॥ इत्थी पुंसा व गच्छंति आदवेण य ज हदं । सत्थपरिणदो चेव सो मग्गो फासुओ हवे ॥१०९ स्त्रियः पुरुषा वा गच्छंति आतापेन च यो हतः । शस्त्रपरिणतश्चैव स मार्गः पासुकः भवेत् ।।१०९ ॥ स्त्रियः पुरुषाश्च येन वा गच्छन्ति । आतापेनादित्यदावानलतापेन यो हतः । शस्त्रपरिणतः कृषीकृतः स मार्गः प्रासुको भवेत् । तेन मार्गेण यनवता स्वकार्येणोद्योतेन गन्तव्यमिति ॥१०६ ॥ भाषासमितिस्वरूपं प्रतिपादयन्नाहसचं असञ्चमोसं अलियादीदोसवजमणवजं । वदमाणस्सणुवीची भासासमिदी हवे सुद्धा ११० सत्यं असत्यमृषा अलीकादिदोषवय॑मनवयं । वदतः अनुवीच्या भाषासमितिः भवेत् शुद्धा ११० सच्च-सत्यं म्वद्रव्यक्षेत्रकालभावापेक्षयास्ति, परद्रव्यक्षेत्रकालभावापेक्षा नास्ति, उभयापेक्षयास्ति च नास्ति च, अनुमयापेक्षावक्तव्यमित्येवमादि वदतोऽवितयं वचनं । तथा प्रमाणनयनिक्षेपर्वदतः सत्यं वचनं । असचमोसं-असत्य
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy