________________
मूलाचार
४८४ अद्धाणगदं णवमं दसमं तु सहेदुगं वियाणाहि । पच्चरखाणवियप्पा णिरुत्तिजुत्ता जिणमदमि ॥ अध्वानगतं नवमं दशमं तु सहेतुकं विजानीहि । प्रत्याख्यानविकल्पा निरुक्तियुक्ता जिनमते॥१४॥ अद्धाणगदं अध्वानं गतमध्वगत मार्गविषयाटवीनद्यादिनिष्क्रमगद्वारेणोपवासादिकरणं अध्वगतं नाम प्रत्याख्यानं नवमं, सह हेतुना वर्चत इति सहेतुकमुपसर्गादिनिमित्तापेक्षमुपवासादिकरणं सहेतुकं नाम प्रत्याख्यानं दशमं विजानीहि, एवमेतान्यत्याख्यानकरणदिकल्पान्त्रिभक्तियुक्तान्तथानुगतान् परमार्थरूपाजिनमते विजानीहीति ॥ १४१ ॥ पुनरपि प्रत्याख्यानकरणविधिमाह;विणए तहाणुभासा
हवदि य अणुपालणाय परिणामे। एदं पच्चक्खाणं
चदुब्धिधं होदि णादव ॥ १४२॥ विनयेन तथानुभाषया
भवति च अनुपालनेन परिणामेन । एतत् प्रत्याख्यानं चतुर्विधं