________________
मूलाचारेपणिधाणजोगजुत्तो पंचसु समिदीसुतीसु गुत्तीसु एस चरित्ताचारो अट्ठविहो होइ णायव्यो । प्रणिधानयोगयुक्तः पंचसु समितिषु त्रिषु गुप्तिषु । एष चरित्राचारः विधो भवति ज्ञातव्यः॥१००
प्रणिधान परिणामस्तेन योगः सम्पर्कः प्रणिधानयोगः ! युक्तो न्याय्यःशोभनयनोबाक्सायप्रवृत्तयः। पंचसमितिषु त्रिषु गुप्तिषु । एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः । महाब्रतभेदेन पंचप्रकार: बाचारः । अथवा समितिगुप्तिविषयपरिणामभेदेनाष्टप्रकारोन्याय्य आचार इति ॥ १० ॥
अथ युक्त इति विशेषणं किमर्यमुपाच मित्याशंकायामाहपाणिधाणंपि य दुविहं पसत्थ तह अप्पसत्थं च । समिदीसु य गुत्तीसुय पसत्थ सेसमप्पसत्थं तु१०१ प्रणिधानमपि च द्विविधं प्रशस्तं तथा अप्रशस्तं च। समितिषु च गुप्तिषु च प्रशस्तं शेषमप्रशस्तं तु॥१०१॥
प्रणिधानमपि द्विप्रकारं । प्रशस्तं शुभं । तथाऽप्रशस्तमशुभमिति । समितिषु गुप्तिषु प्रशस्तं प्रणिधानं । तथाशेषमप्रशस्तमेश । सम्यगयनं जीवपरिहारेण मार्गोद्योते धर्मानुष्ठानाय गमनं प्रयत्नपरस्य यतेर्यत् सा समितिः । अशुभमनोवाक्कायानां गोएन बाध्यायध्यानपरस्य मनोशकायसंशति