SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ . षडावश्यकाधिकारः ॥७॥ ४६३. चारं विनाशनं घातिकर्मविध्वंसकमिच्छाम्यहमधिप्नातुं यतः कायोत्सर्गों जिनर्देशितः सेवितश्च तस्मात्तमधिष्ठातुमिच्छामीति ॥ १५५ ॥ कायोत्सर्गस्य कारणमाह:एगपदमस्सिदस्सवि जोअदिचारो दुरागदोसेहि गुत्तीहिं वदिकमो वाचदुहिं कसाएहिं व वदेहिं॥ एकपदमाश्रितस्यापि यः अतिचारस्तु रागद्वेषाभ्यां । गुप्तीनां व्यतिक्रमो वा चतुर्भिः कषायैः वा बूतेषु ॥ एकपदमाश्रितस्यैकपदेन स्थितस्य योऽती वारो भवति रागद्वेषाभ्यां तथा गुप्तीनां व्यतिक्रमः कषायैश्चतुर्मिी स्यात् व्रतविषये वा यो व्यतिक्रमः स्यात् ॥ १५६ ॥ .. तथा;छज्जीवणिकाएहिं भयमयठाणेहिं बंभधम्मेहिं। काउस्मग्गं ठामिय तं कम्मणिघादणट्ठाए १५७ षड्जीवनिकायैः भयमदस्थानः ब्रह्मधर्मे । कायोत्सर्ग अधितिष्ठामि तत्कनिघातनाथ ॥ १५७ पजीवनिकायैः पृथिव्यादिकायविराधनद्वारेण यो न्यतिक्रमस्तथा भयमदस्थानः सप्तभयाष्टमदद्वारेण यो व्यतिक्र. .मस्तथा ब्रह्मवर्यविषये यो व्यतिक्रमस्तेनाऽऽगतं यत्कमैकप
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy