________________
. षडावश्यकाधिकारः ॥७॥ ४६३. चारं विनाशनं घातिकर्मविध्वंसकमिच्छाम्यहमधिप्नातुं यतः कायोत्सर्गों जिनर्देशितः सेवितश्च तस्मात्तमधिष्ठातुमिच्छामीति ॥ १५५ ॥
कायोत्सर्गस्य कारणमाह:एगपदमस्सिदस्सवि जोअदिचारो दुरागदोसेहि गुत्तीहिं वदिकमो वाचदुहिं कसाएहिं व वदेहिं॥ एकपदमाश्रितस्यापि यः अतिचारस्तु रागद्वेषाभ्यां । गुप्तीनां व्यतिक्रमो वा चतुर्भिः कषायैः वा बूतेषु ॥
एकपदमाश्रितस्यैकपदेन स्थितस्य योऽती वारो भवति रागद्वेषाभ्यां तथा गुप्तीनां व्यतिक्रमः कषायैश्चतुर्मिी स्यात् व्रतविषये वा यो व्यतिक्रमः स्यात् ॥ १५६ ॥ ..
तथा;छज्जीवणिकाएहिं भयमयठाणेहिं बंभधम्मेहिं। काउस्मग्गं ठामिय तं कम्मणिघादणट्ठाए १५७ षड्जीवनिकायैः भयमदस्थानः ब्रह्मधर्मे । कायोत्सर्ग अधितिष्ठामि तत्कनिघातनाथ ॥ १५७
पजीवनिकायैः पृथिव्यादिकायविराधनद्वारेण यो न्यतिक्रमस्तथा भयमदस्थानः सप्तभयाष्टमदद्वारेण यो व्यतिक्र. .मस्तथा ब्रह्मवर्यविषये यो व्यतिक्रमस्तेनाऽऽगतं यत्कमैकप