SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मूलाचारपुढक्-िपृथिवीकापिकानां । दग-अकायिकानां । गमिअनिकायिकानां । वाऊ-वायुकायिकानां । परिसंखा--परिसंख्या। पृथिवीकायानां कुलकोटिलक्षाणि द्वाविंशतिः । अकायानां कुलकोटी लक्षाणि सप्त । अग्निकायिकानां कुलकोटी लक्षाणि त्रीणि । वायुकायिकानां कुलकोटी लक्षाणि सप्त यथाक्रमेण परिसंख्या ज्ञातव्येति ॥२४॥ कोडिसदसहस्साई सचट्ठ व णव य अट्ठवीसं च । वेइंदियतेइंदियचउरिंदियहरिदकायाणं ॥२५॥ कोटिशतसहस्राणि सप्ताष्टौ च नव चाष्टाविंशतिश्च । वीद्रियत्रींद्रियचतुरिंद्रियहरितकायानाम् ॥२५॥ कोटीशत सहस्राणि सप्ताष्टौ नवाष्टाविंशतिश्च यथासंख्यं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियहरितकायानां । द्वीन्द्रियाणां कुलकोटी लक्षाणि सप्त । त्रीद्रियाणां कुलकोटी लक्षाण्यष्टौ । चतुरिद्रियाणां कुलकोटी लक्षाणि नव । हरितकायानां कुलकोटी लक्ष्यागयष्टाविशंतिरिति ॥ २५॥ अहत्तेरस बारस दसयं कुलकोडिसदसहस्साइं। जलचरपक्खिचउप्पयउरपरिसप्पेसुणव होंत २६ अर्धत्रयोदश द्वादश दशकं कुलकोटिशतसहस्राणि । जलचरपक्षिचतुष्पदउरःपरिसपेंषु नव भवति ॥१२६॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy