SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥ ५॥ १६१ ज्ञात्वा सर्वजीवान् निशंका भवति कर्तव्या ॥ २३ ॥ कुल - कुलं जातिभेदः । जोगि - योनिरुत्पत्तिकारणं । कुलयोन्योः को विशेष इति चेन, वटपिप्पलकृमिशुक्तिमत्कुपिपीलिकाभ्रपरमक्षि- गोश्वक्षत्रियादि कुलं । कन्दमूलाण्डगर्भ रसस्वेद दियनिः । मग्गणावि य-मार्गणाश्च गत्यादय: । णादन्वा -- ज्ञातव्याः । सब्वजीवायां-सर्वजीवानां पृथिव्यादीनां । णाकण ज्ञात्वा । सव्वजीवे - सर्वजीवान् । निस्संका - निःशंका संदेहाभाव: । होदि - भवति । कादव्वा – कर्तव्या । कुलयोनिमार्गणाभेदेन सर्वजीवान् ज्ञात्वा निःशंका भवति कर्तव्येति ॥ २३ ॥ कुलभेदेन जीवान् प्रतिपादयन्नाह बावीस सत्ततिष्णि असत्तय कुलको डिसदसहम्साई यापुढविदगागणिवा ऊकायाण परिसंखा ॥ २४ द्वाविंशतिः सप्त त्रीणिच सप्तच कुलकोटिशतसहस्राणि ज्ञेयाः पृथिव्युदकाग्निवायुकायानां परिसंख्या ॥ २४ ॥ वावीस - द्वाविशतिः । सत्तर - सप्त च । तिरिण य-त्रीणिच । सत्त य-सप्त च । कुलको डिसदसहस्साइं - कुलानां कोट्यः कुलकोट्यः कुलकोटोनां शतसहस्राणि तानि कुल कोटीशतसइस्राणि । द्वाविंशतिः सप्त त्रीणि च सप्त च । गेया- ज्ञातव्याः ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy