SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥ ५ ॥ १६३ अर्थत्रयोदश, द्वादश, दश च कुलकोटीशतसहस्राणि जलचरपक्षिचतुष्पदां । उरसा परिसर्पन्तीति उरः परिसर्पाः, गोधासर्पादयस्तेषामुरः परिसर्पाणां णव होंति नव भवंति । जलचराणां मत्स्यादीनां कुलकोटील क्षारायर्धत्रयोदश । पक्षिणां हंस भेरुण्डादीनां कुलकोटीलक्षाणि द्वादश । चतुष्पदां सिंहव्याघ्रादीनां कुलकोटी लक्षाणि दश । उरः परिसर्पाणां कुलकोटी लक्षाणि नव भवन्तीति सम्बन्धः ॥ २६ ॥ छव्वसिं पणवीसं चउदश कुलकोडिसदसहस्साईं सुरणेरइयणराणं जहाकमं होइ णायव्वं ॥२७॥ षड्विंशतिः पंचविंशं चतुर्दश कुलकोटिशतसहस्राणि सुरनैरयिकनराणां यथाक्रमं भवति ज्ञातव्यम् |२७| षड्विंशतिः पंचविंशतिः चतुर्दश कुलकोटोशतसहस्र णि सुरनारकनराणां च यथाक्रमं भवन्ति ज्ञातव्यं । देवानां कुलकोटी लक्षाणि षड्विंशतिः । नारकाणां कुलकोटी लक्षाणि पंचविंशतिः । मनुष्याणां कुलकोटी लक्षाणि चतुर्दश सर्वत्र यथाक्रमं भवन्ति ज्ञातव्यं यथोद्देशस्तथा निर्देशः क्रमान तिलङ्घनं वेदितव्यम् ॥ २७ ॥ सर्वकुलसमासार्थं गायो चरेति — एया य कोडिकोडी णवणवदी कोडिसद सहस्साहं १३
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy