________________
१६४
मूलाचारेपण्णासं च सहस्सा संवग्गीणं कुलाण कोडीओ ॥ एका च कोटिकोटिः नवनवतिकोटिशतसहस्राणि । पंचाशच्च सहस्राणि संवर्गेण कुलानां कोट्यः ॥२८॥
एका कोटीकोटी, नवनवतिः कोटी शतसहस्राणि पंचाशत्सहस्राणि च संवग्गेण - सर्वसमासेन कुलानां कोट्यः । सर्वसमासेन कुलानां एका कोटीकोटी नवनवतिश्च कोटीलक्षाणि पंचाशत्सहस्राणि च कोटीनामिति ॥ २८ ॥
योनिभेदेन जीवान्प्रतिपादयन्नाह -
णिच्चिदरधादु सच य तरु दस विगलिंदिएसु छच्चेव सुरणरयतिरिय चउरो चउदश मणुएस सदसहस्सा नित्येतरधातूनांसप्तचतरूणां दश विकलेन्द्रियेषुषट्चैव सुरनरकतिरश्चां चत्वारि चतुर्दश मनुष्ये शतसहस्राणि
free - नित्यनिकोतं यैस्रसत्वं न प्राप्तं कदाचिदपि ते जीवा नित्यनिकोतशब्देनोच्यते । इदर - इतर निकोतं चतुर्गतिनिकोतं यैस्वसत्वं प्राप्तं यद्यप्यत्र निकोतशब्दो नास्ति तथापि
यो देशामर्शकत्वात्सूत्राणां । धादु-धातवः पृथिव्यप्तेजोवायुकायाश्चत्वारो धातव इत्युच्यन्ते । सत्त य-सप्त च तरु-तरूणां वृक्षाणां । दस दश । विगलिदिएसु-विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां । छच्चेव - षट् चैव ।
-