________________
मूलाचारे
२६२
भक्त्यादयो गुणाः पंचपरमेष्ठिभक्त्यानुरागस्तेषामेव पूजा तेषामेव गुणानुवर्णन, नाशनमवर्णवादस्यासादनापरिहारो/ भक्त्यादयो गुणाः । शंकाकांक्षा विचिकित्सान्यदृष्टिप्रशंसानां वर्जनं परिहारो दर्शन विनयः समासेनेति ॥ १६८ ॥ जे अत्थपज्जया खलु उवदिट्ठा जिणवरेहिं सुदणाणे । ते तह रोचेदि रो दंसणविणयो हवदि एसो ॥ १६९ ॥ ये अर्थ पर्यायाः खलु उपदिष्टा जिनवरैः श्रुतज्ञाने । तान् तथा रोचयति नरः दर्शनविनयः भवति एषः ॥
,
येथपर्याया जीवाजीवादय: सूक्ष्मस्थूलभेदेनोपदिष्टाः स्फुटं जिनवरैः श्रुतज्ञाने द्वादशांनेषु चतुर्दशपूर्वेषु तान् पदायस्तथैव तेन प्रकारेण याथात्म्येन रोचयति नरो भव्यजीवो येन परिणामेन स एष दर्शनविनयो ज्ञातव्य इति ॥ १६९ ॥ ज्ञानविनयं प्रतिपादयन्नाह -
काले विणए उवहाणे बहुमाणे तहेव णिण्हवणे । वंजण अत्थतदुभयं विणओ णाणम्हि अट्ठविहो काले विनयं उपधाने बहुमाने तथैव अनिवे । व्यंजनार्थ तदुभयं विनयो ज्ञाने अष्टविधः ॥ १७० ॥