________________
पंचाचाराधिकारः ॥५॥ ૨ रणमिति प्रायश्चित्तस्यैतान्यष्टौ नामानि ज्ञातव्यानि भवन्तीति ॥ १६६ ॥
विनयस्य स्वरूपमाहदंसणणाणेविणओचरिचतवओवचारिओविणओ पंचविहो खलु विणओ पंचमगइणायगो भणिओ दर्शनज्ञाने विनयः चारित्रतप औपचारिकः विनयः। पंचविधः खलु विनयःपंचमगतिनायको भाणतः१६७
दर्शने विनयो ज्ञाने विनयश्चारित्रे विनयस्तपसि विनयः औपचारिको विनय: पंचविधः खलु विनयः पंचमीगतिनायका प्रधानः भणितः प्रतिपादित इति ॥ १६७ ॥
दर्शनविनयं प्रतिणदयन्नाहउवग्रहणादिआ पुखुत्ता
तह भचिआदिआ य गुणा । । संकादिवज्जणं पिय
दंसणविणओ समासेण ॥ १६ ॥ उपगृहनादिकाः पूर्वोक्ताः तथा भक्त्यादयश्च गुणाः शंकादिवर्जनमपि च दर्शनविनयः समासेन ॥१६८॥
उपगूहनस्थिरीकरणवात्सल्यमभावनाः पूर्वोक्ताः । तथा