SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ ૨ रणमिति प्रायश्चित्तस्यैतान्यष्टौ नामानि ज्ञातव्यानि भवन्तीति ॥ १६६ ॥ विनयस्य स्वरूपमाहदंसणणाणेविणओचरिचतवओवचारिओविणओ पंचविहो खलु विणओ पंचमगइणायगो भणिओ दर्शनज्ञाने विनयः चारित्रतप औपचारिकः विनयः। पंचविधः खलु विनयःपंचमगतिनायको भाणतः१६७ दर्शने विनयो ज्ञाने विनयश्चारित्रे विनयस्तपसि विनयः औपचारिको विनय: पंचविधः खलु विनयः पंचमीगतिनायका प्रधानः भणितः प्रतिपादित इति ॥ १६७ ॥ दर्शनविनयं प्रतिणदयन्नाहउवग्रहणादिआ पुखुत्ता तह भचिआदिआ य गुणा । । संकादिवज्जणं पिय दंसणविणओ समासेण ॥ १६ ॥ उपगृहनादिकाः पूर्वोक्ताः तथा भक्त्यादयश्च गुणाः शंकादिवर्जनमपि च दर्शनविनयः समासेन ॥१६८॥ उपगूहनस्थिरीकरणवात्सल्यमभावनाः पूर्वोक्ताः । तथा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy