SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६० मूलाचारेस्थानविवेको वा । तथा व्युत्सर्ग:-कायोत्सर्गः । तपोऽनशनादिकं । छदो-दीक्षायाः पक्षमासादिभिर्हानिः । मूलं पुनरच प्रभृति वूत रापणं । अपि च परिहारो द्विप कारो गणपतिबद्धोऽ. प्रबिद्धा वा । यत्र प्रश्रवणादिकं कुर्वन्ति मुनयस्तत्र तिष्ठन्ति पिछि३..मनमः कृत्वा यतीनां बन्दनां करोति तस्य यतयो न कुन्नि, एवं या गणे क्रिया गणप्रतिबद्धः परिहारः । यत्र देशे धर्मो न ज्ञायते तत्र गत्वा मोनेन तपश्चरणानुष्ठानकरणपगणप्रतिबद्धः परिहारः । तथा श्रद्धान तचरुचौ परिणाम: क्राधादिपरित्यागो वा । एतद्दशप्रकारं प्रायश्चित्तं दोषानुरूपं दानव्यमिति । कश्चिद्दोषः पालोचनमात्रेण निराक्रियते । के चित्प्रतिक्रमणेन कश्वदालोचनप्रतिक्रमणाभ्यां कश्विद्विवेकेन कश्चित्कायोत्सरेण कश्चित्तपसा कश्चिच्छेदेन कश्चिन्मूलेन कश्विस्त रहारेण कश्चिद्धानेनेति ॥ १६५॥ प्रायश्चित्तस्य नामानि प्राहपोगणकम्मखवणं खिवणं गिज्जरण सोधणं धुवणं पुंच्छण मुछिवण छिदणं ति पायच्छित्तस्स णामाई पुराणकर्मक्षपणं क्षेपणं निर्जरणं शोधनं धावनं। पुंच्छनं उत्क्षेपणं छेदनमिति प्रायश्चित्तस्य नामानि । ___पुगणप्य कर्मणः क्षपणं विनाशः क्षेपणं, निर्मग्णं शोधनं, धावनं, पुच्छणं, निराकरणं, उत्क्षेपणं, छेदनं द्वेधीक
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy