________________
२८९
पंचाचायधिकारः ॥५॥ वृतां'स्वशक्त्योपकारः । तथैव स्वाध्यायः सिद्धान्ताद्यध्ययनं । ध्यानं चकाग्रचिंतनिरोधः व्युन्सर्गः। अभ्यन्तरतप एतदिति ।
प्रायश्चित्तस्वरूपं निरूपयन्नाहपायच्छित्तंत्ति तवो जेण विसुज्झदि ह पुवकयपावं पायच्छित्तं पत्तोत्ति तेण वुत्तं दसविहंतु ॥१६॥ प्रायश्चित्तं इति तपो येन विशुद्ध्यति हि पूर्वकृतपापात्। प्रायश्चित्तं प्राप्त इति तेन उक्तं दशविधं तु॥१६४॥
प्रायश्चित्तपपराधं प्राप्तः सन् येन तपता पूर्वकृतात्पापाव विशुद्धयते हु-म्फुटं पूर्व व्रतैः सम्पूर्णो भवति तत्तपस्तेन कारणेन दशपकारं प्रायश्चित्तमिति ।। १६४ ॥
... के ते दशप्रकारा इत्याशंकायामाहआलोयणपडिकमणं उभयविवेगोतहा विउस्सग्गों तव छेदोमूलं विय परिहारो चेव सद्दहणा १६५ आलोचना प्रतिक्रमणं उभयं विवेकः तथा व्युत्सर्गः। तपःछेदो मूलमपि च परिहारः चैव श्रद्धानं ॥ १६५ ॥
मालोचना-प्राचार्याय देवाय वा चरित्रावारपूर्वकमुत्पन्नापराधनिवेदनं । परिक्रमणं-रात्रिभोजनत्यागवतसहितपं. चमहावूनोच्चारणं संभावनं दिवसतिक्रमणं पाक्षिकं वा । उभयं-मालोचनप्रतिक्रमणे । विवेको द्विप्रकारो गणविवेकः