________________
૨૮૮
मूलाचारेयेन च श्रद्धा जायते येन च योगा न हीयते॥१६१ ॥
तन्नाप वाह्यं तपो येन मनोदुष्कृत-चित्तसंक्लेशो नोतिष्ठति नोत्पद्यते । येन च श्रद्धा शोभनानुरागो जायत उत्पद्यते येन च योगा मूलगुणा न हीयन्ते ।। १६१ ॥ एसो दुबाहिरतवोबाहिरजणपायडो परम घोरो अभंतरजणणादंबोच्छं अब्भंतरं वितवं १६२ एतत्तु वाह्यं तपो बाह्यजनप्रकटं परमं घोरं। . . अभ्यंतरजनज्ञातं वक्ष्ये अभ्यंतरमपि तपः॥१६२ ॥
तद्वावं तपः षड्विधं बाधजनानां मिथ्याष्टिजनानामपि प्रकटं प्रख्यतं परमघोरं सुष्ठु दुष्करं पतिपादितं । अभ्यन्त. रजनज्ञातं-भागमविष्टजनैतिं वक्ष्ये कथयिष्याम्यभ्यन्तरमपि षडविधं तपः ॥ १६२ ।।
__ के ते षट्मकारा इत्याशंकायामाहपायच्छित्वं विणयं वेजावचं तहेव सज्झायं । झाणं च विउस्सग्गो अभंतरओ तवो एसो १६३ प्रायश्चित्तं विनयो वैयावृत्यं तथैव स्वाध्यायः । ध्यानं च व्युत्सर्गःअभ्यतरं तपः एतत् ॥ १६३ ॥ - प्रायश्चित्तं-पूर्वापरायशोधन। विनयमनुदतवृत्तिः। बैया