________________
२८७
पंचाचाराधिकारः ॥५॥
२८७ शातापनादिरेष कायक्लेशो भवति ।। १५६ ॥
विविक्तशयनासनस्वरूपमाह-- तेरिक्खिय माणुस्सिय
सविगारियदेविगेहि संसते । वजति अप्पमत्ता
णिलए सयणासणट्ठाणे॥१०॥ तिरश्चीमानुषीसविकारणीदेविगेहिसंसक्तान् । वर्जयंति अप्रमत्ता निलयान् शयनासनस्थानेषु १६०
तियचो गोमहिष्यादयः । मानुष्यः स्त्रियो वेश्याः स्वेच्छाचारिण्यादयः । सविकारिण्यो देव्यो भवनवानव्यन्तरादियोषितः । गेहिनो गृहस्थाः । एतैः संसक्तान-सहितान्, निलयानावमान् वर्जयन्ति-परिहरन्त्यप्रमत्ता यत्नपरा: सन्तः शयनासनस्थानेषु कर्तव्येषु एवमनुतिष्ठतो विविक्तशयनासनं नाम तप इति ॥ १६०॥
वाह्यं तप उपसंहरमाहसोणाम बाहिरतबोजेण मणोदुकडंण उदि। जेण य सद्धा जायदि जेण य जोगाणहीयते ॥ तत् नाम बाह्यतपः येन मनःदुष्कृतंन उत्तिष्ठति ।