SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ दिडशुद्धिअधिकार दाणटुं संजदाण सयपयणे। अझोवझं णेयं अहवा पागंतु जाव रोहो वा ॥८॥ जलतंदुलप्रक्षेपो दानार्थ संयतानां स्वपचने। . अध्यधि ज्ञेयं अथवा पाकं तु यावत् रोधो वा ॥८॥ जलतंदुलानां प्रक्षेर: दानार्थ, संयनं दृष्ट्वा स्वकीयपचने संपतानां दानार्थ स्वस्य निमित्तं यजलं पिउर निक्षिप्तं तंदुलाश्च स्वस्थ निमित्तं ये स्थापितास्तसिन जलेऽन्यस्य जलप्रक्षेपः तेषु च तंदुःलेजन्येषां तंदुलानां प्रक्षणं यदेविषं तदध्यधि दोषरूपं ज्ञेयं । अथवा पाको यावता कालेन निष्पद्यते तस्य कालस्य रोषस्तावना कालमासीन उदीक्षत एतदग्यधि दोषजातमिति ॥८॥ पूतिदोषस्वरूपं निगदनाहअप्पासुएण मिस्सं __ पासुयदवं तु पूदिकम्मं तं। चुल्ली उक्खाले दबी. भायणगंपत्ति पंचविहं ॥९॥ अप्रासुकेन मित्रं प्रासुकद्रव्यं तु पूतिकर्म तत् ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy