SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ मूलाचारअल्ली उखलः दवीं भाजनं गंध इति पश्चाविर्घा पासुकमप्यमासुकेन सचित्तादिना मिश्रं यदाहारादिकं स पूतिदोषः । प्रासुकद्रव्यं तु पूतिकर्म यत्तदपि पूतिकर्म, पंचप्रकारं चुल्ली रन्धनी । उक्र्खाल उदखलः । दनी-दीं । भाषण-भाजनं । गन्धर्धात्त-गन्ध इति । अनेन प्रकारेण रन्धन्युदखलदींभाजनगन्धभेदेन पंचविधं । इन्धी कृत्वैव महामस्यां रन्धन्यामोदनादिकं निगद्य साधुभ्यस्तावहास्यामिः पाचादन्येभ्य इति प्रासुरमपि द्रः प्रतिकर्मणा निष्पन्न मिति प्रतीत्युच्यते । तयोदखलं कृत्वैवस्मिन्नुदूखले चूर्णयित्वा यावपिभ्यो न दास्यामि तावदात्मनोऽन्येभ्यश्च न ददामी. ति निष्पनं मासुकमपि तत् तथाऽनया दर्गा यावतिभ्यो नदास्यामि तावदात्मनोऽन्येषां नरयोग्यमेतदपि पति । तथा भाजनमप्येतद्यावरपिभ्यो न ददामि तावदात्मनोऽन्येषां व न तबोग्यमिति पूति । तगयं गन्धो यात्रहांपभ्यो न दीयते मोजनपूर्वकरतादात्मनोऽन्येषां च न करते इत्येवं हेतुना निष्पनमोदनादिकं प्रतिकर्म । तत्पंचपकारं दोषजातं प्रथमबारम्भकरणादिति ॥ ९॥ मिश्रदोषम्वरूपं निरूपयन्नाहपासंडेहि य सद्ध सागरहिं य जदण्णमुहिसियं ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy