SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३४ मूलाचारजावदियं उद्देसो पासंडोति य हो समुद्देलो। समणोति य आदेसो णिग्गंथोचि य हवे समादेसो॥७॥ थावान् उद्देशः पाषंड इति च भवेत् समुद्देशः । श्रमण इति च आदेशोनिग्रंथ इति च भवेत् समादेशः॥ यावान कश्चिदागच्छति तस्मै सर्वस्मै दास्पामीत्युद्दिश्य पत्कृतमन्नं स यावानुदेश इत्युच्यो । ये केवन पाखण्डिन आगच्छन्ति भोजनाय तेभ्य: सर्वेभ्यो दास्वामीत्युदिश्य कृतबन्नं स पाखण्डिन इति च भवेत्समुहेशः । ये केचन श्राया भाजीवकतापसरताटारिव्राजकाश्छ त्रा. वागच्छन्ति । भोजनाय तेभ्यः सर्वेभ्योऽहपाहारं दास्यामीत्युद्दिश्य कृत. मनं स श्रवग इति कृत्वादेशो भवेत् । ये केवन निग्रन्या माधव आगच्छनिन तेभ्यः सभ्यो दास्थामीत्युद्दिश्य कृत. मन्नं निग्रन्था इति च भवेत्समादेशः । सामान्यमुद्दिश्य पाप बडानुद्दिश्य श्रषणानुदिश्य निन्यानु द्दश्य यत्कृतमनंतचतुविधमौदेशिक भवेदनमिति । उद्देशेन निर्वतितमौदेशिकमिति ॥ अध्यधिदोषस्वरूपं प्रतिरादयन्नाहजलतंदुलपक्खेतो
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy