________________
पिंडशुधिधिकारः ॥ ६॥ ३३३ स्थानुष्ठेयं सर्वण मननीयं । यमेतत् कुर्थव श्रवणो गृहस्य: स्यात । किमर्थमेतदुन्यत इति चेष दोषः, अन्येषु पाखण्डिअध्यासकर्मणो दर्शनाद्यथा तेषां तदनुष्ठेयं तथा साधूनां सदनुष्ठानमयोग्य । तेन गृहस्थाः । साधवः पुनरनागारनिसंगा यतो अतो नानुष्ठेयमधः कर्मेति ज्ञापनार्थमेतदिति ॥५॥ उद्गमदोषाणां स्वरूपं प्रतिपादयन् विस्तरसूत्रारयाहदेवदपासंडढें
किविणटुं चावि जंतु उद्दिसियं । कदमण्णसमुद्दमं
चदुविहं वा समासेण ॥६॥ देवतापाखंडार्थ कृपणार्थं चापि यनु औदेशिकं। कृतमन्नं समद्देशं चतुर्विधं वा समासन ॥६॥
अधःकर्मणः पाश्चात् उ (ौ) देशिक सूक्ष्मदोषमपि परिहतुकामः प्राह-देवता न गयक्षादयः, पाषण्डा नदशेनाहभूतानुष्ठाना लि.गिन: कृपण का दीनजनाः । देवतार्थ पाखडा कृपणार्थ चाद्दिश्य य कृतमन्नं तनिमितं निष्पन्न भोजनं तदोहे .कं वा चधिं सम्यगौदेशिक समारोन मानीहि वक्ष्यमाणेन न्यायेन ॥६॥
वमेव चतुर्विधं प्रतिपादनाह