________________
पंचाचाराधिकारः ॥५॥
२६५ उत्तरगुणउजोगो सम्मं अहियासणा य सद्धा य आवासयाणमुचिदाण अपरिहाणीयणुस्सेहो। उत्तरगुणोद्योगः सम्यगध्यासनं च श्रद्धा च । आवश्यकानामुचितानां अपरिहाणिरनुत्सेधः ॥ • भातापन द्युत्तरगुणेषूद्योग उत्साहः । सम्यगध्यामनं तत्कृतश्रमस्य निराकुलतया सहनं । उद्गनश्रद्धा-त'नुत्तरगुणान् कुर्वतः शोभनपरिणामः । आवश्यकानां समतास्ववन्दनापतिक्रमणप्रत्याख्यानकायोत्सर्गाण'मुचितानां कर्मक्षयनिमित्तानां परिमितानामपरिहाणिरनुत्सेधः न हानिः कर्तव्या नापि वृद्धिः । षडेव भावाश्चत्वारः पंच वा न वर्तव्याः । तथा मप्ताष्टौ न कर्तव्याः । या यस्यावश्यकस्य वेला तस्यामेवासौ कर्तव्यो नान्यस्यां वेलायां हानि वृद्धि प्राप्नुयात् । तथा यस्यावश्यकस्य यावन्तः पठिता: कायोत्सर्गास्तावन्त एव कर्तव्या न तेषां हानिद्धिर्वा कार्या इति ॥ १७३ ।। भत्ती तवोधियम्हि य तवम्हि अहीलणा य सेसाणं एसो तवम्हि विणओ जहुतचारिचसाहुस॥ भक्तिः तपोधिके च तपसि अहेलना च शेषाणां । एष तपसि विनयः यथोक्तचारित्रसाधोः॥
भक्तिः स्तुतिपरिणामः सेवा वा । तपसाधिकस्तपोऽधिक: