________________
२६४
मूलाचारनविषयो यन्न इति । तथा कालशुद्धयादिविषयेऽनुष्ठाने यत्नः कालादिविनयः, तथा द्रव्यक्षेत्रभावादिविषयश्च यत्नः । ज्ञानाचारः पुनः कालशुद्धयादिषु सत्सु श्रुतं पठनयत्नं । ज्ञानविनयः श्रुतोपकरणेषु च यत्नः श्रुतविनयः । तथापनयति तपसा तमोऽज्ञानं उपनयति च मोक्षमार्गे आत्मानं तपोविनयः नियमितमतिः सोऽपि तपोविनय इति ज्ञातव्य इति ॥
चारित्रविनयस्वरूपं प्रतिपादयन्नाहइंदियकसायपणिहाणंपि य गुत्तीओचेवसामिदीओ एसो चरित्तविणओ समासदो होइ णायब्वो ॥ इन्द्रियकषायप्रणिधानमपि च गुप्तयः चैव समितयः एष चारित्रविनयः समासतो भवति ज्ञातव्यः १७२
इन्द्रियाणि चतुरादीनि कषायाः क्रोधादयः तेषामिन्द्रियकषायाणां प्रणिधानं प्रसरहानिरिन्द्रियकषायप्रणिधानं इन्द्रियप्रसरभिवारण कषायप्रसरनिवारण । अथवेन्द्रियकपायाणां अपरिणामस्तद्गनव्यापारनिरोधनं । अपि च गुप्तयो मनोवचनकायशुभप्रवृत्तयः । समितय ईर्याभाषणादाननिक्षेपोच्चारप्रस्रवणप्रतिष्ठापनाः । एष चारित्रविनयः समासतः संक्षेपतो भवति ज्ञातव्यः । अत्रापि समितिगुप्तय आचारा। तद्रक्षणोपाये यत्नश्चारित्रविनय इति ।। १७२ ॥
तपोविनयस्वरूपं प्रतिपादयन्नाह