________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ॥
तृणकाष्ठैरिवाग्भिः लवणसमुद्रो नदीसहस्रैः ! न अयं जीवः शक्यः तृप्तुं कामभागैः ॥ ८० ॥
तिणकट्ठे द-तृणकाष्ठैरिव अग्गी-ग्रग्निः । लवणसमुद्दों लवण समुद्रः । गदीसहस्सेर्हि - नदीसह त्रैश्चतुर्दशभिः सहस्रैद्विगुण द्विगुणेनदीनां समन्विताभिर्गंगासिंध्वादिचतुर्दशनदीभि: सागरोन पूर्ण: । ण इमो जीवो-नायं जीवः सक्को -- शक्यः । तिप्पेडं तृप्तुं प्रीणयितुं । कामभोगेहिं-- कामभोगैः, ईप्सितमुख गहारस्त्रीवस्त्रादिभिः । यथा अग्निः तृणकाष्ठैः, लवणसमुद्रश्च नदीसहस्रैः प्रीणयितुं न शक्यः तथा जीवोऽपि कामभोगैरिति ॥ ८० ॥
किं परिणाममात्राद्वधो भवति । भवतीत्याह कखिदक्लुसिदभूदो काम भोगेसु मुच्छिदो संतो । अभुंजतोवि य भोगे परिणामेण णिवज्झेइ ॥ ८१ कांक्षितकलुषितभूतः कामभोगेषु मूर्च्छितः सन् । अभुंजानोपि च भोगान् परिणामेन निबध्यते ॥ ८१ ॥
णिबंधदि इति वा पाठान्तरम् । कंखिद-कांक्षितः कांक्षास्य संजाता तां करोतीति वा कांक्षितः । कलुसिद -' कलुषितः रागद्वेषद्युपहतः । भूदो-भूतः सन् । कामभो गेसु - कामभेोगेषु । मुच्छिदो मूर्च्छितः । संतो सन् ।