SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ... मूलाचरे । अभुंनो वि य-अभुजानोऽपि च असेवमानोऽपि च । भोगे भोगान् सांसारिकमूखहेतून्। परिणामेण परिणामेन चित्तव्यापारेण । णिवझेइ निबध्यते कर्मणा परवशः क्रियते-कर्म वा . बध्नानि । कामभोगेषु मूच्छितः सन् कांक्षितः कलुषीभूतश्च भेगान्भुनानोऽपि जीवः परिणामेन कर्म बध्नाति बध्यते वा कर्मणेति ॥८१॥ किमिच्छापात्रेणाभुंजानस्याति पापं भवतीत्याहआहारणिमित्तं किर मच्छा गच्छंति सत्तमि पुढविं साच्चत्तो आहारोण कप्पदिमणसावि पत्येदं ८२ आहारनिमित्तं किल मत्स्या गच्छंति सप्तमी पृथ्वीं सचित्तं आहारो न कल्प्यते मनसापि प्रार्थयितुम्॥४२॥ - आहाराणमित--आहारकारणात् । किर-किल आगमे कथिनं नरुचाचनमेतत् निश्चयवचनमेव । मच्छा मत्स्याः गच्छंति यान्ति पविशन्ति । सत्तमि सप्तमी। पुढविं पृयिवी अवधिस्थानं । सञ्चित्तो सह चित्तन वर्तत इति सचित्तः सावद्योऽयोग्य: प्राणिघातादुत्पनः । आहारो भोजनं । न कप्पदि-न वल ते न योग्यो भवति । मणसावि-मनसापि चितव्या रेणापि । पत्थेदु प्रार्थयितुं याचयितुं । आहारनिमित्तं मतस्य : शालिमिक्थादयो निश्चयेन सप्तमी पृथिवीं गच्छति यतोऽनो मनसापि प्रार्थयितुं सावद्याहारो न कल्पते इति ॥८२ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy