________________
वृहत्तस्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ८३ यतो मनसापि सावद्याहारो न योग्योऽतो भवान् शुद्धपरिणाम कुर्यादित्याचार्यः माहपुव्बंकदपरियम्मो अणिदाणो ईहिदूण मदिबुद्धी पच्छा मलिदकसाओ सजोमरणं पडिच्छाहि ८३ पूर्वं कृतपरिकर्मा अनिदानः ईहित्वा मतिबुद्धिभ्याम् । पश्चात् मलितकषायः सद्यो मरणं प्रतीच्छ ॥८३॥
पुवं कदपरियो -पूर्व प्रथमतरं कृतमनुष्ठितं परिकर्म तपोऽनुष्ठानं येनासौ पूर्वकृतपरिकर्मा आदावनुष्ठिततपश्चरण: अणियाणो-अनिदान इहलोकपरलोकसुखानाकांक्षः । ईहिदूण-ईहित्वा चेष्टित्वा उद्योगं कृत्वा । मदिबुद्धी-मतिबुद्धिभ्यां प्रत्यक्षानुमानाभ्यां परोक्षप्रत्यक्षसम्पन्नः । पच्छा-पश्चात् । मलियकषायो-मथितकषायः क्षमासम्पन्नः। सज्जो --सद्यः तत्परः कृतकृत्यो वा । मरणं-समाधिमृत्युं स्वाध्यायमरणं वा । पडिच्छाहि-प्रतीच्छानुतिष्ठ । विपरिणापानरके गम्यते यतोऽतः प्रत्यक्षपरोक्षप्रमाणाभ्यामागमे निश्चयं कृत्वा पूर्वकृतपरिकर्मानिदानश्च सन् मथितकषायश्च सन सद्यः मरणं प्रतीच्छेति ॥ ३ ॥
पुनरपि शिक्षां ददातिहंदि चिरभाविदावियजे पुरुसा मरणदेसयालम्मि