SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मूलाचार। पुवकदकम्मगरुयत्तणेण पच्छा परिबडंति ८४ ॥ जानीहि चिरभाविता अपि च ये पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात् प्रतिपतंति ॥ ८४ ॥ हंदि-जानीहि-सामान्यपरणं वा । चिरभाविदावियचिरभाविता अपि देशोनपूर्वकोटी कृताचरणा अपि । जे-यस्त्वं वा पुरुषैः सह सम्बन्धाभावात् । पुरिसा-पुरुषा मनुष्याः। मरणदेशयालम्मि-मरणकाले मरणदेशे वा । अथवा मरणकाल एवानेनाभिधीयते । पुचकदकम्पगरुयत्तणेण-पूर्वस्मिन् कृतं कर्म पूर्वकृतकर्म तेन गुरुकं तस्य भावः पूर्वकृतकर्मगुरुकत्वं तेन.न्यम्मिन्नर्जितपापकर्मणा । पच्छा-पश्चात परिवडंति-प्रतिपतन्ति रत्नत्रयात् पृथग्भवन्ति यतः॥४॥ तह्मा चंदयवेज्झस्म कारणेण उज्जदेण पुरिसेण । जावो अविरहिदगुणो कादब्बो मोक्खमग्गम्मि तस्मात् चन्द्रकवेध्यस्य कारणेन उद्यतेन पुरुषेण । जीवो आविरहितगुणः कर्तव्यः मोक्षमार्गः ॥५॥ तम्हा-तस्मात् । चंदयवेज्झम्स-चंद्रकवेध्यस्य । कारगेन निमित्तेन । उज्जदेण- उद्यतेन उपर्युक्तेन । पुरिसेण-पुहोगा । जीवा-जीवः आत्मा । अविरहिदगुणो-अविरहितगुगोऽविराधितपरिणामः । कादवो-कर्तव्यः । मोक्खम
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy