SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ घृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ८५ गम्मि-मोक्षमार्गे-सम्यक्त्वज्ञानचारित्रेषु । यतश्विरभावि ता अपि पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात प्रतिपतन्ति तस्मात् यथा चन्द्रकवेध्यनिमित्तं जीवोऽविरहितगुणः क्रियते तथोद्यतेन पुरुषेणात्मा मोक्षमार्गे कर्तव्य इत्येवं जानीहि निश्चयं कुर्विति ॥८५॥ चन्द्रकवेध्यनिमित्त जीवेऽविरहितगुणे कृते किंकृतं तेन चन्द्रकवेध्यस्य कर्ताहकणयलदाणागलदा विज्जुलदा तहेव कुंदलदा। एदाविय तेण हदा मिथिलाणयरिए महिंदयत्तेण सायरगो बल्लहगो कुलदचो वड्डमाणगो चेव । दिवसेणिक्केण हदा मिहिलाए महिंददत्चेण ॥८७॥ कनकलता नागलता विद्युल्लता तथैव कुंदलता। एता अपि चतेन हता मिथिलानगर्यां महेंद्रदत्तेन॥८६ सागरको बल्लभकः कुलदत्तः वर्धमानकः चैव। दिवसेनैकेन हता मिथिलायां महेंद्रदत्तेन ॥ ७ ॥ मिथिलानगर्यो महेन्द्रदत्तेन एताः कनकलतानागलताविद्युल्लतास्तथा कुन्दलता चैकहेलया हताः तथा तस्यां नगर्यो. तेनैव महेंद्रदत्तेन सागरक-वल्लभक-कुलदत्तक-वर्धमानका ह-तास्तस्मात् यतिना समाधिमरणे यत्नः कर्तव्यः । कथानिका
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy