________________
मूलाचारे।
चात्र व्याख्येया आगामोपदेशात् यत्नाभावे पुनर्यथा एनल्लोकानां भवति तथा यतीनामपि ॥ ८६ ॥ ८७ ॥
किं तत् ! इत्याहजहणिजावयरहियाणावाओवररदणसुपुण्णाओ पट्टणमासण्णाओ खुपमादमूला णिबुड्डुति ८८॥ यथा निर्यापकराहिता नावो वररत्नसुपूर्णाः। पत्तनमासन्नाः खलु प्रमादम्ला निबुडंति ॥८८॥
जह-यथा । णिजावयरहिया-निर्यापकरहिताः कर्णधारविरहिताः । णावाओ-नावः पोतादिकाः । वररदणसु. पुण्णाो श्रेष्ठरत्नसुपूर्णाः । पट्टणमासगणाओ-पत्तनमासाना वेलाकूलसमीपं प्राप्ताः । खु-स्फुटं । पमादमूला-प्रमादः शैथिल्यं खुलं कारणं यासां ताः प्रमादमूलाः। णिवुडंति-निमन्जन्ति विनाशमुपयांति । यथा नावा पत्तनमासन्नाः कर्ण धाररहिताः वररत्नसम्पूर्णाः, प्रमादकारणात् सागरे निमज्जन्ति तथा क्षपकनावः सम्यग्ज्ञानदर्शनचारित्ररत्नसम्पूर्णा सिद्धिसमीपीभूतसन्यासपत्तनमासना निर्यापकाचार्यरहिता प्रमादनिमित्तात् संसारसागरे निमज्जन्ति तस्माद्यत्नः कर्तव्य इति ॥८॥
कथं यत्नः क्रियते यावता हि तस्मिन् कालेऽभ्रावका- . शादिकं न कर्तुं शक्यते इत्याह