SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मूलाचारे। चात्र व्याख्येया आगामोपदेशात् यत्नाभावे पुनर्यथा एनल्लोकानां भवति तथा यतीनामपि ॥ ८६ ॥ ८७ ॥ किं तत् ! इत्याहजहणिजावयरहियाणावाओवररदणसुपुण्णाओ पट्टणमासण्णाओ खुपमादमूला णिबुड्डुति ८८॥ यथा निर्यापकराहिता नावो वररत्नसुपूर्णाः। पत्तनमासन्नाः खलु प्रमादम्ला निबुडंति ॥८८॥ जह-यथा । णिजावयरहिया-निर्यापकरहिताः कर्णधारविरहिताः । णावाओ-नावः पोतादिकाः । वररदणसु. पुण्णाो श्रेष्ठरत्नसुपूर्णाः । पट्टणमासगणाओ-पत्तनमासाना वेलाकूलसमीपं प्राप्ताः । खु-स्फुटं । पमादमूला-प्रमादः शैथिल्यं खुलं कारणं यासां ताः प्रमादमूलाः। णिवुडंति-निमन्जन्ति विनाशमुपयांति । यथा नावा पत्तनमासन्नाः कर्ण धाररहिताः वररत्नसम्पूर्णाः, प्रमादकारणात् सागरे निमज्जन्ति तथा क्षपकनावः सम्यग्ज्ञानदर्शनचारित्ररत्नसम्पूर्णा सिद्धिसमीपीभूतसन्यासपत्तनमासना निर्यापकाचार्यरहिता प्रमादनिमित्तात् संसारसागरे निमज्जन्ति तस्माद्यत्नः कर्तव्य इति ॥८॥ कथं यत्नः क्रियते यावता हि तस्मिन् कालेऽभ्रावका- . शादिकं न कर्तुं शक्यते इत्याह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy