SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मूलाचारे। सुदादि दुःखं ततो नरकस्य स्वभावो दृष्टव्यो यतः संसारे संसरता मया किमिदं न प्राप्तं यावता हि प्राप्तमेवेति चिन्तनीयमिति । यथा प्र. तथैव प्रतिपादयतिसंसारचकवालम्मि मए सव्वेपि पुग्गला बहुसो। आहारिदाय परिणामिदा य ण य मे गदा तिची संसारचक्रवाले मया सर्वेपि पुद्गला बहुशः । आहृताश्च परिणामिताश्च न चमे गता तृप्तिः ॥७९ संसारचक्कवालम्मि-संसारचक्रव ले चतुर्गतिजन्मजरामरणावर्ते । मए-मया । सब्वेवि-सर्वेऽपि । पुग्गला-पुद्गला. दधिखंडगुडौदननीरादिका । वहुसो-बहुशः बहुवारान् अनन्तारान् । आहरिदा य-आहृता गृहीता भक्षिताः । परिणामिदा य-परिणामिताश्च जीर्णाश्च खलरसस्वरूपेण ग. मिता इत्यर्थः । ण य मे-न च मम । गदातित्ती-गता वृप्तिः सन्तोषो न जातः, प्रत्युत आकांक्षा जाता। संसारचक्रवाले सर्वेऽपि पुरला बहुशः पाहताः परिणामिताश्च मयान च मम गता तृप्तिरिति चिन्तनीयम् । कथं न गता तृपिर्यथातिणकट्ठण व अग्गी लवणसमुद्दो णदीसहस्सेहि। ण इमोजीवोसको तिप्पेहूँ कामभोगेहिं॥८॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy