SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ जादीसयाणि-जातिशतानि । वहुगाणि-बहूनि । तं-तत्तेन वा । मरणं-शरीरेंन्द्रिययोवियोगः । मरिदवं-पतव्यं मरणं प्राप्तव्यं । जेण-येन । मदं-मृतं । सुम्मदं-मुष्ठुमृतं । होइभवति । एकं पण्डितमरणं जातिशतानि बहूनि छिनत्ति यतोऽतस्तेन मरणेन मर्तव्यं येन पुनरुत्पत्तिर्न भवति तद्वानुष्ठातव्यं येन न पुनर्जन्म । किमुक्तं भवति--पंडितमरणमनुप्ठेयमिति । यदि संन्यासे पीडा-क्षुधादिकोत्पद्यते ततः किं कर्तव्यमित्याहजइ उप्पजइ दुःखं तो दट्ठव्वो सभावदो णिरये। कदमं मए ण पत्वं संसारे संसरंतेण ॥ ७७॥ यदि उत्पद्यते दुःखं ततो द्रष्टव्यः स्वभावतो नरके । कतमत् मया न प्राप्त संसारे संसरता ॥ ७८ ॥ जइ-यदि । उप्पज्जइ- उत्पद्यते । दुक्ख-दुःखमसातं । तो ततः । दहव्वो-दृष्टव्यो मनसालोकनीयः । सभावदो स्वभावतः स्वरूपं "दृश्यतेऽन्यत्रापी" ति तस्, प्राकृतबलादक्षराधिक्यं वा । णिरए-नरकस्य नरके वा । कदम-कियदिद कतमत् । मए-मया । ण पत्तं-न प्राप्त । अथवा, अणं-ऋणं कृतं मया यस्तन्मयैव प्रावंसंसारे नाविजरामरणलक्षणे। संसरंतेण-संसरमा पालनासकाली यदुत्स्यते બિંસરાન,
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy