SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मूलाधारे। एतानि चाकामकृतानि मरणानि स्मरन पण्डितमरणमनुमरिष्यामीत्यत आहउज्वेयमरण जादीमरणं णिरएसु वेदणाओ य। एदाणि संभरंतो पंडियमरणं अणुमरिस्से ॥७॥ उद्वेगमरणं जातिमरणं निरयेषु वेदनाश्च । एतानि संस्मरन् पंडितमरणं अनुमरिष्यामि ॥७६ ॥ ____ उव्वेयमरण-उद्वेगमण इष्टवियोगानिष्टसंयोगाभ्यां त्रासेन वा मरणं । जादीपरणं-जातिमरणं उत्पन्नमात्रस्य मृत्युगर्भस्थस्य वा । णिरएसु नरकेषु । वेदणाओय-वेदनाश्च पीडाश्च । एदाणि-तानि । संभरंतो-संस्मरन् । पंडिदमरणं-पंडितमरणं । अणुपरिस्से-अनुमरिष्यामि प्राणत्यागं करिष्यामि । एताणि उद्वेगजातिमरणानि नरकेषु वेदनाश्च संस्मरन पंडितमरणं प्राप्तः सन् प्राणत्यागं करिष्यामीति । किपर्थ पडितमरण मरणेषु शुभतमं यतःएकं पंडिदमरणं छिंददि जादीसयाणि बहुगाणि तं मरणं मरिदव्वं जेण मदं सुम्मदं होदि ॥७७॥ एकं पंडितमरणं छिनात्ति जातिशतानि बहूनि । तन्मरणं मर्तव्यं येन मृतं सुमृतं भवति ॥ ७७ ॥ एक-एकं । पंडिदमरण-पंडितमरणं । छिददि-छिनति
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy