SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ २७३ तम्हा तिविहेण तुमं णिचं मणवयणकायजोगहिं। होहिसु ममाहिदमई णि तरं झाण सज्झाए १३८ तस्मात् त्रिविधेन त्वं नित्यं मनोवचनकाययोगैः। भव समाहितमतिः निरंतरं ध्याने स्वाध्याये॥१३८॥ ___ तम्पाविविधन कृतकारितानुमनेस्त्वं साधो ! मनोवाक्काययोगैभव सुषमाहितमातः सम्यक्स्थापितबुद्धिः। निरन्तरमभक्ष्ण ध्याने स्वाध्याय चेति ।। १३८ । __ समितिगुप्तिम्वरूपं संक्षेपयन्नाहएताओ अट्ठपवयणमादाओ णाणदसणचरिच। रक्खंति सदा मुणिणो मादा पुत्तं व पयदाओ॥ एता अष्टपूवचनमातरः ज्ञानदर्शनचारित्रं । रक्षति सदा मुनेः माता पुत्रमिव पूयताः ॥ ३९॥ एता अष्टमवचनमान का: पंचमितस्त्रिगुप्तयः प्रवचनमातरो मुनेनिदर्शनचारित्राणि ग्क्षान्त पालयन्ति । कथं ? यथा माता जननी पुत्र शालगत तथेगः पालयन्तीति सम्बन्ध अत्रोकारस्य हस्वत्वं प्राकृतबलाद् द्रष्रव्यं ॥ १३९ ॥ अष्टप्रवचनमा तृकाः प्रतिपाद्य भावनाम्वरूपं प्रतिपादयमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy