________________
पंचाचाराधिकारः ॥५॥ २७३ तम्हा तिविहेण तुमं णिचं मणवयणकायजोगहिं। होहिसु ममाहिदमई णि तरं झाण सज्झाए १३८ तस्मात् त्रिविधेन त्वं नित्यं मनोवचनकाययोगैः। भव समाहितमतिः निरंतरं ध्याने स्वाध्याये॥१३८॥ ___ तम्पाविविधन कृतकारितानुमनेस्त्वं साधो ! मनोवाक्काययोगैभव सुषमाहितमातः सम्यक्स्थापितबुद्धिः। निरन्तरमभक्ष्ण ध्याने स्वाध्याय चेति ।। १३८ ।
__ समितिगुप्तिम्वरूपं संक्षेपयन्नाहएताओ अट्ठपवयणमादाओ णाणदसणचरिच। रक्खंति सदा मुणिणो मादा पुत्तं व पयदाओ॥ एता अष्टपूवचनमातरः ज्ञानदर्शनचारित्रं । रक्षति सदा मुनेः माता पुत्रमिव पूयताः ॥ ३९॥
एता अष्टमवचनमान का: पंचमितस्त्रिगुप्तयः प्रवचनमातरो मुनेनिदर्शनचारित्राणि ग्क्षान्त पालयन्ति । कथं ? यथा माता जननी पुत्र शालगत तथेगः पालयन्तीति सम्बन्ध अत्रोकारस्य हस्वत्वं प्राकृतबलाद् द्रष्रव्यं ॥ १३९ ॥
अष्टप्रवचनमा तृकाः प्रतिपाद्य भावनाम्वरूपं प्रतिपादयमाह