SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७४ मूलाचार एसणणिक्खेवादाणिरियासमिदी तहा मणो गुत्ती आलोय भोयपि य अहिंसाए भावणा पंच ४० एषणानिक्षेपादानेर्यासमितयः तथा मनोगुप्तिः । आलोक्यभोजनमपि च अहिंसाया भावनाः पंच ॥ १४० अशनसमितिर्निक्षपादानसमितिरीर्यासमितिस्तथा मनोगुप्तिरालोक्यभोजनमपि चाहिंसाव्रतस्येता भावनाः पंच | एना भावयन् जीवदयां प्रतिपालयति । प्रथममहात्रतं परिपूर्ण तिष्ठति । तस्य साधनत्वेन पंच भावना जानीहीति ॥ ४० ॥ द्वितीयम्य निरूपयन्नाह - कोह भय लोहहासपणा अणुवीचिभासणं चैव । विदियस्म भावणाओ वदस्स पंचैव ता होंति ॥ क्रोधभयलोभहास्यप्रतिज्ञाः अनुवीचिभाषणं चैव । द्वितीयस्य भवना: व्रतस्य पंचैव ता भवति ॥ 1 क्रोध लोभहास्यानां प्रतिज्ञा प्रत्याख्यानं । क्रोधस्य प्रत्याख्यानं भयस्य प्रत्याख्यानं लोभस्य प्रत्याख्यानं हास्य* प्रत्याख्यानं | अनुवीचिभाषणं चैत्र मूत्रानुसारेण भाषणं चद्विस्तस्य भावना: पंचैव भवन्ति । पंचैता भावना भावयतः सत्यव्रतं सम्पूर्ण स्यादिति ॥ १४१ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy