________________
पिंडशुद्धपधिकारः ॥६॥ वीहीरादीहिं य सालीकूरादियं तु जंगहिदं । दातुमिति संजदाणं परियटुं होदि णाय॥१८ व्रीहिक्रूरादिभिः शालिकरादिकं तु यत् गृहीतं । दातुमिति संयतभ्यः परिवतं भवति ज्ञातव्यम् ॥
संयतेभ्यो दातुं व्रीहिरादिभिर च्छालिगदिकं संगृ. हीतं तसरवत भवति ज्ञातव्यं । मदीयत्री हिमक्तं गृहीन्या मम शाल्योदनं प्रयच्छ साधुभ्योऽहं दास्यामीति गडकान्वा दत्वा व्रीहिभक्तादिक गृहाति साधुनिमित्तं यत् परिवर्तन नाम दोषं जानीहि । दातुः क्लेशकारणादिति ।
अभिवटदोषस्वरूपं विगामाहदेसति य सबत्तिय
दुविहं पुण अभिहडं वियाणाहि। आचिण्णमणाचण्णं
देसाविहडं हवे दुविहं ॥ १९॥ देशइति च सर्वइति च द्विविधंपुनःअभिघटविजानीहि । आचिन्नमनाचिन्नं देशाभिघटं भवेत् द्विविधं ॥
देश इति सर्व इति द्विविध पुनरभिघट विजानीहि । एकदेशादागतमोदनादिक देवाभिघट । सस्मादागतमोदना.