SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धपधिकारः ॥६॥ वीहीरादीहिं य सालीकूरादियं तु जंगहिदं । दातुमिति संजदाणं परियटुं होदि णाय॥१८ व्रीहिक्रूरादिभिः शालिकरादिकं तु यत् गृहीतं । दातुमिति संयतभ्यः परिवतं भवति ज्ञातव्यम् ॥ संयतेभ्यो दातुं व्रीहिरादिभिर च्छालिगदिकं संगृ. हीतं तसरवत भवति ज्ञातव्यं । मदीयत्री हिमक्तं गृहीन्या मम शाल्योदनं प्रयच्छ साधुभ्योऽहं दास्यामीति गडकान्वा दत्वा व्रीहिभक्तादिक गृहाति साधुनिमित्तं यत् परिवर्तन नाम दोषं जानीहि । दातुः क्लेशकारणादिति । अभिवटदोषस्वरूपं विगामाहदेसति य सबत्तिय दुविहं पुण अभिहडं वियाणाहि। आचिण्णमणाचण्णं देसाविहडं हवे दुविहं ॥ १९॥ देशइति च सर्वइति च द्विविधंपुनःअभिघटविजानीहि । आचिन्नमनाचिन्नं देशाभिघटं भवेत् द्विविधं ॥ देश इति सर्व इति द्विविध पुनरभिघट विजानीहि । एकदेशादागतमोदनादिक देवाभिघट । सस्मादागतमोदना.
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy