________________
३० .: मूलाधारे"दिकं सर्वाभिघटं । देशाभिघटं पुन िविधं । प्राचिन्नानाचि. न्नमेदात् । प्राचिन योग्य । अनाचिन्नपयोग्यनिति ॥१६॥
आचिन्नानाचिन्नास्वरूपपाहउज्जु तिहिं सत्तहिं वा __ घरेहिं जदि आगदंदु आचिण्णं । परदो वा तेहिं भवे
तबिवरीदं अणाचिणं ॥२०॥ भाजु त्रिभ्यःसप्तभ्यो वा गृहेभ्योयदिआगतं तु आचित्रं परतो वा तेभ्यो भवत् तद्विपरीतं अनाचिन्नं ॥२०॥
ऋजुत्या पंक्तिस्वरूपेण यानि त्रीणि सप्त गृहाणि वा ज्यवस्थितानि । तेभ्यस्त्रिभ्यः सप्तभ्यो ग गृहेग्यो यवागतमोदनादिकं वाचिन्न ग्रहणयोग्यं दोषाभावात् । परस्त्रिभ्यः सप्तगृहेभ्य ऊर्धा यघागतमोदनादिकमनाचिन ग्रहणायोग्य सद्विग्रीनं वा ऋजुत्या विपरीतेभः सप्तभ्गे यधागतं तदप्यनाचिन्नपादातुपयोग्यं । यत्र तत्र स्थितेभ्यो गृहेभ्यो• प्यागत न य स दोषदर्शनादिति ॥ २०॥
... सर्वाभिघटभेद प्रतिपादयन्नाहसवाभिघडं चदुधा
सयपरगामे सदेसपरदेसे।