SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ फिवधिकाः ॥ ६॥ पुवापरपाडणयडं पढमं सेसपि णादव ॥२१॥ सर्वामिघटं चतुर्धा स्वपरग्रामे स्वदेशपरदेशे। पूर्वापरपाटनयनं प्रथमं शेषमपि ज्ञातव्यं । सर्वाभिघटं चतुर्विधं जानीहि । स्वग्रामपरग्रामस्वदेशरदेशभेदात् । स्वग्रामादागतं परमामादागतं स्वदेशादागसं परदेशादागतमोदनादिकं यत् तच्चतुर्विधं सर्वाभिघटं । यस्पिन् प्रामे प्रास्यते स स्वग्राम इत्युच्यते । तस्मादन्यः स परग्राम इत्युच्यते । एवं स्वदेशः परदेशोऽपि ज्ञातव्यः । ननु स्वग्रामात्कथमागच्छतीत्येतस्यामाशंकायामाह-पूर्वपाटकात् परस्मिन् पाटके नयनं परपाटकाद्वा परस्मिन नयनमोदनादिवस्य यत्तस्वग्रामाभिघटं प्रथमं जानीहि । तथाशेषर्माप ज नीहि परप्रामास्वग्राम भानयन स्वदेशात स्वग्राम आनयन परदेशास्वग्रामे स्वदेशे वानयनपिति सर्वामिघटदोषं चतुर्विध जानीहि । प्रचुरेर्यायथदर्शनादिति ॥ २१ ॥ उदिनदोषमाइ--- पिहिदं लंछिदयं वा ओसहघिदसकरादिजंदव्वं । उन्भिणिऊण देयं उभिण्णं होदि णादव्वं ॥२२॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy