________________
स
मूलाधारेपिहितं लांछितं वा औषधघृतशर्करादि यत् द्रव्यं । उद्भिद्य देयं उद्भिन्नं भवति ज्ञातव्यम् ॥
पिहितं पिशनादिकेनावृत कर्दपजंतुना ग संवृतं । लांछित मुद्रित नामविवादिना च यदौषधं घृतशर्करादिकं गुडखं. रलड्डु कादिकं द्रव्यमुद्भद्योदघाट्य देयं स उद्भिनदोषो भवति ज्ञातव्यः । पिपीलिकादिषवेशदर्शनादिति ।
मालारोहण दोषं निरूपयन्नाहणिस्सेणीकट्ठादिहि - णिहिंदं पूयादियं तु घेत्तूणं । मालारोहं किना
• देयं माल.रोहणं णाम ॥ २३ ॥ निःश्रेणीकाष्ठादिभिः निहितं पूपादिकं तु गृहीत्वा। मालारांहं कृत्वा देयं मालारोहणं नाम ।।
निःश्रेण्या काष्टादिभितुभूतैर्मालागेहणं कृत्वा मालं द्वितीयगृहभूमिमारुह्य गृहोवभाग चारा निहित स्थापितमपूपादिकं मंडकलड्डुशर्करादिकं गृहीत्वा यद्देयं स मालारोहो नाम दोषः । दातुरपायदर्शनादिति ॥ २३ ॥
| अच्छेघदोषस्वरूपमाह