SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ स मूलाधारेपिहितं लांछितं वा औषधघृतशर्करादि यत् द्रव्यं । उद्भिद्य देयं उद्भिन्नं भवति ज्ञातव्यम् ॥ पिहितं पिशनादिकेनावृत कर्दपजंतुना ग संवृतं । लांछित मुद्रित नामविवादिना च यदौषधं घृतशर्करादिकं गुडखं. रलड्डु कादिकं द्रव्यमुद्भद्योदघाट्य देयं स उद्भिनदोषो भवति ज्ञातव्यः । पिपीलिकादिषवेशदर्शनादिति । मालारोहण दोषं निरूपयन्नाहणिस्सेणीकट्ठादिहि - णिहिंदं पूयादियं तु घेत्तूणं । मालारोहं किना • देयं माल.रोहणं णाम ॥ २३ ॥ निःश्रेणीकाष्ठादिभिः निहितं पूपादिकं तु गृहीत्वा। मालारांहं कृत्वा देयं मालारोहणं नाम ।। निःश्रेण्या काष्टादिभितुभूतैर्मालागेहणं कृत्वा मालं द्वितीयगृहभूमिमारुह्य गृहोवभाग चारा निहित स्थापितमपूपादिकं मंडकलड्डुशर्करादिकं गृहीत्वा यद्देयं स मालारोहो नाम दोषः । दातुरपायदर्शनादिति ॥ २३ ॥ | अच्छेघदोषस्वरूपमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy