SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ fissfधकारः ॥ ५ ॥ ३४० रायाचोरादी हिं य संजदभिक्खासमं तु दट्ठू गं । बीहेदूण णिजुजं अच्छि होदि णादव्वं ॥ राजचौरादिभिश्च संयतभिक्षाश्रमं तु हृष्ट्वा । भीषयित्वा नियुक्तं आछेद्यं भवति ज्ञातव्यम् ॥ संपतानां भिक्षाश्रमं दृष्ट्रा राजा चौरादय एवमाहुः कुटुम्बिकान् यदि संगताना मागतानां भिक्षादानं न कुरु (र्व ) ते तदानीं युष्माकं द्रव्यमपहरामो ग्रामाद्वा निर्वापयाम इति । एवं राज्ञा चौरादिभिर्वा कुटुम्बिकान् भार्यायला नियुक्त नियोजित यह न नाप तदाच्छेद्यं नाम दोषो भवति ज्ञातव्यः । कुटुंबिनां भयकरणादिति ।। २४ ।। मनीशार्थदोषस्वरूपं विवाह अणिस पुग दुविहं इस्सरमह णिस्सरं च दुवियप्पं । पढमिस्सर सारखं वत्तावत्तं च संघाडं ॥ 2 अनीशार्थः पुनर्द्विविधः ईश्वरोथानीश्वरः चतुर्विकल्पः प्रथम ईश्वरः सारक्षः व्यक्तोऽव्यक्तश्च संघाटः ॥ अनीशार्थोऽमधानहेतुः । स पुनर्दिकि ईश्वरो बानी
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy