________________
fissfधकारः ॥ ५ ॥
३४०
रायाचोरादी हिं य संजदभिक्खासमं तु दट्ठू गं । बीहेदूण णिजुजं अच्छि होदि णादव्वं ॥ राजचौरादिभिश्च संयतभिक्षाश्रमं तु हृष्ट्वा । भीषयित्वा नियुक्तं आछेद्यं भवति ज्ञातव्यम् ॥
संपतानां भिक्षाश्रमं दृष्ट्रा राजा चौरादय एवमाहुः कुटुम्बिकान् यदि संगताना मागतानां भिक्षादानं न कुरु (र्व ) ते तदानीं युष्माकं द्रव्यमपहरामो ग्रामाद्वा निर्वापयाम इति । एवं राज्ञा चौरादिभिर्वा कुटुम्बिकान् भार्यायला नियुक्त नियोजित यह न नाप तदाच्छेद्यं नाम दोषो भवति ज्ञातव्यः । कुटुंबिनां भयकरणादिति ।। २४ ।।
मनीशार्थदोषस्वरूपं विवाह
अणिस पुग दुविहं इस्सरमह णिस्सरं च दुवियप्पं । पढमिस्सर सारखं
वत्तावत्तं च संघाडं ॥
2
अनीशार्थः पुनर्द्विविधः ईश्वरोथानीश्वरः चतुर्विकल्पः प्रथम ईश्वरः सारक्षः व्यक्तोऽव्यक्तश्च संघाटः ॥
अनीशार्थोऽमधानहेतुः । स पुनर्दिकि ईश्वरो बानी