________________
૩૪૮
मूलाचारे
श्वरश्च । अथवा धनेश्वर इति पाठ: । अनीशोऽप्रधानोऽर्थः कारणं यस्यौदनादिकस्य तदौदनादिकमनीवार्य तपणे यो दोषः सोऽप्यनीशार्थः काग्यो कार्योग्चारादिति । स चानीशा
द्विविधः ईश्वरभेदेन । द्विविधोऽपि चतुर्विधः । प्रथम ईश्वरः दानम्य सारतः सहारक्षेत्र ति इति सारक्षः यद्यपि दातुमिच्छति तथापि दातुं न लभतेऽन्ये विघातं कुर्वन्ति तत्तस्य ददतः स ईश्वरो ददाति श्रन्ये चामात्यपुरोहितादयो विघातं कुर्वन्ति एवं यदि नानं गृह्णने प्रथम ईश्वरो नामैTrisatara दोष इति । तथानीश्वरोऽवधान हेतुर्यस्य दानस्य तद्दानपनाशार्थं दोषोप्यनीशार्थः इत्युच्यते कार्ये कारगोपचारात् । स चानीशार्थपिकारो व्यक्तोऽव्यक्तः संघाटकः । दानादिकस्यानीश्वरः स्वामी न भवति किन्तु व्यक्तः प्रेक्षापूर्वकारी तेन दीयपानं यदि गृहाति तदा व्यक्तोऽनीश्वरो नामानीशार्थो दोष इति । तथा दानस्यानीश्वरस्थ्था ( दा ) व्यक्तोऽपेक्षापूर्वकारी भवति तेन दीयमानं यदि गृहानि तदाव्यानीश्वगे नामानीशार्थ इति । तथा संघःटकेन व्यक्ताव्यक्तानीकारेण दीवमानं यदि गृगृहाति ताव्यक्ताव्यक्तसंघाटानं नामानीशाथों दोषाड पायदर्शनादिति । अथबैवं ग्राहयं, ईश्वरेण प्रभुणा व्यक्तेनाव्श्करेन वा यत्सारक्ष यत्प्रतिषिद्धं तदनं यदि साधु गृहाति तदा व्यक्ताव्यतेश्रो नामानीशार्णे दोषः । तथानीश्वरेण प्रभुणा व्यक्तेनाव्यक्तेन वा यत्प्रतिषिद्धं सारदयं दानं तद्यदि गृहाति