SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४७८ मूलाचारनसो नैव, मोहलक्षाश्च मूढमनसो वहून् वारान् प्रतिपादितमपि शास्त्रं न जानंति अजुजडा चक्रजहाश्व यस्मात्तस्मासर्वप्रतिक्रमणं दंडकोच्चारणं । तेषामन्धलकघोटकदृष्टान्तःकस्यचिद्राज्ञोऽश्वोऽन्धस्तेन च वैद्यपुत्रं प्रति अश्वायौषधं पृष्ट स च वैद्यकं न जानाति वैद्यश्व ग्रामं गतस्तेन च वैद्यपुत्रेणाश्वाक्षिनिमित्तानि सर्वाग्यौषधानि प्रयुक्तानि तैः सोऽश्व: स्वस्थीभूतः एवं साधुरपि यदि एकस्मिन्मतिक्रमणदण्डके स्थि. रमना न भवति अन्यस्मिन् भविष्यति अन्यस्मिन् वा न भवत्यन्यस्मिन् भवष्यतीति सर्वदण्डकोच्चारणं न्याय्यमिति, न चात्र विरोधः, सर्वेपि कर्मक्षयकरणसमर्था यतः इति ॥ १३३ ॥ प्रतिक्रमणनियुक्तिमुपसंहरन् प्रत्याख्याननियुक्ति प्रपंचय. ज्नाहपडिकमणणिजुत्ती पुण एसा कहिया मए समासेण। पञ्चक्खाणणिजुत्ती एतो उड्ढं पवक्खामि ॥ १३४॥ प्रतिकमणानयुक्तिः पुन एषा कथिता मया समासेन । प्रत्याख्याननियुक्तिं इत ऊर्ध्वं प्रवक्ष्यामि ॥ १३४ ॥ - प्रतिक्रमणनियुक्तिरेषा कथिता मया समासेन पुनः प्र. त्याख्याननियुक्तिमित ऊर्व प्रवक्ष्यामीति ॥ १३४ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy