SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ त्यजितादिपार्श्वनाथपर्यन्तशिष्यानोच्चारयन्ति इत्याशंकायामाहमज्झिमया दिढबुद्धी एयग्गमणाअमोहलक्खाय । तमा हु जमाचरंति तंगरहंता वि सुज्झति ॥१३२॥ मध्यमा दृढबुद्धय एकाग्रमनसः अमोहलक्षाश्च । तस्मात् हि यमाचरंति तं गर्हतापि शुध्यंति ॥१३२॥ यस्मान्मध्यमतीर्थकरशिष्या दृढबुद्धयोऽविस्मरणशीला एकाग्रमनसः स्थिरचित्ता अमोहलक्षा अमूढमनसः प्रेक्षापू. वैकारिणः तस्मात्स्फुटं यं दोषं आचरंति तस्माद्दोषाद गर्हन्तोऽप्यात्मानं जुगुप्समानाः शुद्धयन्ते शुद्धचारित्रा भवन्तीति १३२ पुरिमचारिमादु जमा ___ चलचित्ता चेव मोहलक्खाय। तो सबपडिकमणं . अंघलयघोडय दिटुंता॥ १३३॥ पूर्वचरमास्तु यस्मात् चलचित्ताश्चैव मोहलक्षाश्च । तस्मात् सर्वप्रतिक्रमणं अधलकघोटकः दृष्टांतः॥१३॥ पूर्ववरमतीर्थकरशियान्तु य माञ्चलचित्ताश्चैव रहम
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy