________________
षडावश्यकाधिकारः ॥७॥ त्यजितादिपार्श्वनाथपर्यन्तशिष्यानोच्चारयन्ति इत्याशंकायामाहमज्झिमया दिढबुद्धी
एयग्गमणाअमोहलक्खाय । तमा हु जमाचरंति
तंगरहंता वि सुज्झति ॥१३२॥ मध्यमा दृढबुद्धय एकाग्रमनसः अमोहलक्षाश्च । तस्मात् हि यमाचरंति तं गर्हतापि शुध्यंति ॥१३२॥
यस्मान्मध्यमतीर्थकरशिष्या दृढबुद्धयोऽविस्मरणशीला एकाग्रमनसः स्थिरचित्ता अमोहलक्षा अमूढमनसः प्रेक्षापू. वैकारिणः तस्मात्स्फुटं यं दोषं आचरंति तस्माद्दोषाद गर्हन्तोऽप्यात्मानं जुगुप्समानाः शुद्धयन्ते शुद्धचारित्रा भवन्तीति १३२
पुरिमचारिमादु जमा
___ चलचित्ता चेव मोहलक्खाय। तो सबपडिकमणं .
अंघलयघोडय दिटुंता॥ १३३॥ पूर्वचरमास्तु यस्मात् चलचित्ताश्चैव मोहलक्षाश्च । तस्मात् सर्वप्रतिक्रमणं अधलकघोटकः दृष्टांतः॥१३॥
पूर्ववरमतीर्थकरशियान्तु य माञ्चलचित्ताश्चैव रहम