________________
४७६
मूलाचारेजावेदु अप्पणोवा अण्णदरेवा भवे अदीचारो। तावेदुपडिकमणं मज्झिमयाणं जिणवराणं १३० यस्मिन् आत्मनो वा अन्यतरस्य वा भवेदतीचारः ।। तस्मिन् प्रतिक्रमणं मध्यमानां जिनवराणां ।।१३०॥
यस्मिन् व्रत आत्मनोऽन्यस्य वा भवेदतीचारस्तस्मिन् विषये भवेत्प्रतिक्रमणं मध्यमजिनवराणामाद्यपश्चिमयोः पुनस्तीर्थकरयोरेकस्मिन्नपराधे सर्वान् प्रतिक्रपणदंडकान् भणति ।।
इत्याहइरियागोयरसुमिणा--
दिसबमाचरदु माव आचरदु। पुरिम चरिमादु सब्बे
सव्वणियमा पडिकमंदि॥१३॥ ईगोचरस्वप्नादिसर्वं आचरतु मा वा आचरतु । पूर्वे चरमे तु सर्वे सर्वान् नियमान् प्रतिक्रमंते ॥१३१
ईगोचरस्वप्नादिभवं सर्बपतीचारमाचरतु मा वाऽऽचरतु पूर्वे ऋषभनाथशिष्याश्चरमा वर्द्धमानशिष्याः सर्वे सर्वा नियमान् प्रतिक्रमणदण्डकान् प्रतिक्रमन्त उच्चारयन्ति १३१
किमित्याद्याः पश्चिमाश्च सर्वानियमादुच्चारयति किमि