SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ भावेन संप्रयुक्तः यदर्थयोगश्च जल्पति सूत्रं । । स कर्मनिर्जरायां विपुलायां वर्तते साधुः ॥ १२८॥ भावेन संप्रयुक्तो यदर्थ,योगश्च यस्मिन्निमित्तं शुभानुष्ठान यस्मा पायाभ्युद्यतो जल्पति सूत्रप्रतिक्रमणपदान्युच्चरतिभृ. जोति वा स साधुः कर्मनिरायां विपुलायां प्रवर्तते सर्वापराधान परिहरतीत्यर्थः ॥ १२८ ॥ किमर्थ प्रतिक्रमणे तात्पर्य, यस्मात्सपडिकमणोधम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। अवराहे पडिकमणं मज्झिमयाणं जिणवराणं॥१२९॥ सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य अपराधे प्रतिक्रमणं मध्यमानां जिनवराणां ॥ १२९॥ सह प्रतिक्रमणेन वर्तत इति सप्रतिक्रमणो धर्मों दोषपरिहारेण चारित्रं पूर्वस्य प्राक्तनस्य वृषभतीर्थकरस्य पश्चिमस्य पाश्चात्यस्य सन्मतिस्वामिनो जिनस्य तयोस्तीर्थकरयोधर्मः अतिक्रमणसमन्वितः अपराधो भवतु मा वा, मध्यमानां पु. नर्जिनवराणामजितादिपार्श्वनाथपर्यन्तानामपराधे सति प्रतिक्रमणं तेषां यतोऽपराधबाहुल्याभावादिति ॥ १२६ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy